Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia
Advertiesment

मंगला गौरी स्तोत्रं : ॐ रक्ष-रक्ष जगन्माते

हमें फॉलो करें मंगला गौरी स्तोत्रं : ॐ रक्ष-रक्ष जगन्माते
* मंगला गौरी स्तोत्र 
 
ॐ रक्ष-रक्ष जगन्माते देवि मङ्गल चण्डिके।
हारिके विपदार्राशे हर्षमंगल कारिके।।
 
हर्षमंगल दक्षे च हर्षमंगल दायिके।
शुभेमंगल दक्षे च शुभेमंगल चंडिके।।
 
मंगले मंगलार्हे च सर्वमंगल मंगले।
सता मंगल दे देवि सर्वेषां मंगलालये।।
 
पूज्ये मंगलवारे च मंगलाभिष्ट देवते।
पूज्ये मंगल भूपस्य मनुवंशस्य संततम्।।
 
मंगला धिस्ठात देवि मंगलाञ्च मंगले।
संसार मंगलाधारे पारे च सर्वकर्मणाम्।।
 
देव्याश्च मंगलंस्तोत्रं यः श्रृणोति समाहितः।
प्रति मंगलवारे च पूज्ये मंगल सुख-प्रदे।।
 
तन्मंगलं भवेतस्य न भवेन्तद्-मंगलम्।
वर्धते पुत्र-पौत्रश्च मंगलञ्च दिने-दिने।।
 
मामरक्ष रक्ष-रक्ष ॐ मंगल मंगले।
 
।।इति मंगलागौरी स्तोत्रं सम्पूर्णं।।

ALSO READ: मंगला गौरी की आरती : जय मंगला गौरी माता

Share this Story:

Follow Webdunia Hindi

अगला लेख

मंगला गौरी की आरती : जय मंगला गौरी माता