Select Your Language

Notifications

webdunia
webdunia
webdunia

आज के शुभ मुहूर्त

(चतुर्दशी तिथि)
  • तिथि- माघ शुक्ल चतुर्दशी
  • शुभ समय-10:46 से 1:55, 3:30 5:05 तक
  • व्रत/मुहूर्त-रामचरण प्रभु ज., पं. दीनदयाल उपाध्याय पुण्य., चतुर्दशी व्रत
  • राहुकाल- दोप. 3:00 से 4:30 बजे तक
webdunia

॥ श्री जिन सहस्त्रनाम स्तोत्र ॥

प्रस्तावना पाठ

Advertiesment
हमें फॉलो करें ॥ श्री जिन सहस्त्रनाम स्तोत्र ॥
- डॉ. मनस्वी श्रीविद्यालंकार

स्वयं भुवे नमस्तुभ्यमुत्पाद्यात्मानमात्मनि ।
स्वात्मनैव तथोद्भूदवृत्तयेऽचिन्त्यवृत्तये ॥1॥

नमस्ते जगतां पत्ये लक्ष्मीभर्त्रे नमोऽस्तु ते ।
विदांवर नमस्तुभ्यं नमस्ते वदतांवर ॥2॥

कर्मशत्रुहणं देवमामनन्तिमनीषिणः ।
त्वमानमत्सुरेण्मौलि-भा-मालाभ्यर्चिंत-क्रसम्‌ ॥3॥

ध्यान-दुर्घण-निभिन्न-घन-घाति महातरुः ।
अनन्त-भव-सन्तान-जयादासीरनन्तजित्‌ ॥4॥

त्रैलोक्य-निर्जयावास-दुर्दर्प्पमतिदुर्जयम्‌ ।
मृत्युराजं विजित्यासीज्जिन मृत्युंजयो भवान्‌ ॥5॥

विधूताशेष-संसार-बन्धनो भव्य-बान्धवः ।
त्रिपुरारिस्त्वमीशोऽसि जन्म-मृत्युजरान्तकृत्‌ ॥6॥

त्रिकाल-विजयाशेष-तत्वभेदात्‌ त्रिधोत्थितम्‌ ।
केवलाख्यं दधच्चक्षुस्त्रिनेत्रोऽसि त्वमीशिता ॥7॥

त्वामन्धकान्तकं प्राहुर्मोहान्धासुर-मर्द्दनात्‌ ।
अर्द्ध ते नारयो यस्मादर्धनारीश्वरोऽस्यतः ॥8॥

शिवः शिव-पदाध्यासाद् दुरितारि-हरो हरः ।
शंकरः कृतशं लोके शम्भवस्त्वं भवन्सुखे ॥9॥

वृषभोऽसि जगज्जेयेष्ठः पुरुः पुरु-गुणोदयै ।
नाभेयो नाभि-सम्भूतेरिक्ष्वाकु-कुल-नन्दनः ॥10॥

त्वमेकः पुरुषस्कंधस्त्वं द्वे लोकस्य लोचने ।
त्वं त्रिधा बुद्ध-सन्मार्गस्त्रिज्ञस्त्रिज्ञान-धारकः ॥11॥

चतुःशरण-मांगल्यूमूर्तिस्त्वं चतुरस्त्रधीः ।
पंच-ब्रह्ममयो देव पावनस्त्वं पुनिहि माम्‌ ॥12॥

स्वर्गावतारिणे तुभ्यं सद्योजातात्मने नमः ।
जन्माभिषेक-वामाय वामदेव नमोऽस्तु ते ॥13॥

सन्निष्क्रान्तावद्योराय परं प्रशममीयुषे ।
केवलज्ञान-संसिद्धावीशानाय नमोऽस्तु ते ॥14॥

पुरस्तत्पुरुषत्वेन विमुक्त-पद-भाजिने ।
नमस्तत्पुरुषावस्थां भाविनीं तेऽद्य विभ्रते ॥15॥

ज्ञानावरणनिर्हासान्नामस्तेऽनन्तचक्षुषे ।
दर्शनावरणोच्छे दान्नमस्ते विश्वद्दश्वने ॥16॥

नमो दर्शनमोहध्ने क्षायिकामलद्दष्टये ।
नमश्वारित्रमोहध्ने विरागाय महौजसे ॥17॥

नमस्तेऽनन्त-वीर्याय नमोऽनन्त-सुखात्मने ।
नमस्तेऽनन्त-लोकाय लोकालोकावलोकिने ॥18॥

नमस्तेऽनन्त-दानाय नमस्तेऽनन्त-लब्धये ।
नमस्तेऽनन्त-भोगाय नमोऽनन्तोपगोभिने ॥19॥

नमः परम-योगाय नमस्तुभ्यमयोनये ।
नमः परम-पूताय नमस्ते परमर्षये ॥20॥

नमः परम-विद्याय नमः पर-मत-च्छिदे ।
नमः परम-तत्वाय नमस्ते परमात्मने ॥21॥

नमः परमारूपाय नमः परम-तेजसे ।
नमः परम-मार्गाय नमस्ते परमेष्ठिने ॥22॥

परमर्द्धिजुषे धाम्ने परम-ज्योतिषे नमः ।
नमः पारतेमः प्राप्तधाम्ने परतरात्मने ॥23॥

नमः क्षीण-कलंकाय क्षीण-बन्ध नमोऽस्तु ते ।
नमस्ते क्षीण-मोहाय क्षीण-दोषाय ते नमः ॥24॥

नमः सुगतये तुभ्यं शोभनां गतिमीयुषे ।
नमस्तेऽतीन्द्रिय-ज्ञान-सुखायानिन्द्रियात्मने ॥25॥

काय-बन्धननिर्मोक्षादकायाय नमोस्तु ते ।
नमस्तुम्यमयोगाय योगिनामधियोगिने ॥26॥

अवेदाय नमस्तुभ्यमकषायाय ते नमः ।
नमः परम-योगिन्द्र-वन्दितांघ्रि द्वयाय ते ॥27॥

नमः परम-विज्ञान नमः परम-संयम ।
नमः परद्दम्द्दष्ट-परमार्थाय तायिने ॥28॥

नमस्तुभ्यमलेश्याय शुक्ललेश्यांशक-स्पृशे ।
नमो भव्येतरावस्थाव्यतीताय विमोक्षिणे ॥29॥

संग्यसंज्ञिद्वयावस्था व्यतिरिक्तामलात्मने ।
नमस्ते वीतसंज्ञाय नमः क्षायिकद्दष्टये ॥30॥

अनाहाराय तृप्ताय नमः परमभाजुपे ।
व्यतीताशेषदोषाय भवाब्धेः पारमीयुषे ॥31॥

अजराय नमस्तुभ्यं नमस्ते स्तादजन्मिने ।
अमृत्येव नमस्तुभ्यमचलायाक्षरात्मने ॥32॥

अलमास्तां गुणस्त्रोतमनन्तास्तावका गुणाः ।
त्वां नामस्मृतिमात्रेण पर्युपासिसिपामहे ॥33॥

एवं स्तुत्वा जिनं देवं भक्त्या परमया सुधीः ।
पठे दष्टोतरं नाम्नां सहस्त्रं पाप-शान्तये ॥34॥

॥ इति प्रस्तावना ॥

प्रसिद्धाष्ट-सहस्रेद्धलक्षणं त्वां गिरां पतिम्‌ ।
नाम्नामष्टसहस्रेण तोष्टुमोऽभीष्टसिद्धये ॥1॥

श्री मान्स्वयम्भूर्वृषभः शंभवः शंभुरात्मभूः ।
स्वयंप्रभः प्रभुर्भोक्ता विश्वभूरपुनर्भवः ॥2॥

विश्वात्मा विश्वलोकेशो विश्वतश्चक्षुरक्षरः ।
विश्वविद्विश्वविद्येशो विश्वयोनिरनश्वरः ॥3॥

विश्वद्दश्वा विभुर्धाता विश्वेशो विश्वलोचनः ।
विश्वव्यापी विधिर्वेधाः शाश्वतो विश्वतोमुखः ॥4॥

विश्वकर्मा जगज्ज्येष्ठो विश्वमूर्तिर्जिनेश्वरः ।
विश्वद्दग्‌ विश्वभूतेशो विश्वज्योतिरनीश्वरः ॥5॥

जिनो जिष्णुरमेयात्मा विश्वरीशो जगत्पतिः ।
अनंत जिद चिन्त्यात्मा भव्यबंधुरबंधनः ॥6॥

युगादिपुरुषो ब्रह्मा पञ्चब्रह्ममयः शिवः ।
परः परतरः सूक्ष्मः परमेष्ठी सनातनः ॥7॥

स्वयंज्योतिरजोऽजन्मा ब्रह्मयोनिरयोनिजः ।
मोहारिविजयी जेता धर्मचक्री दयाध्वजः ॥8॥

प्रशान्तारिरनन्तात्मा योगी योगीश्वराचिंतः ।
ब्रह्मविद् ब्रह्मतत्वज्ञो ब्रह्मोद्याविद्यतीश्वरः ॥9॥

शुद्धो बुद्धः प्रबुद्धात्मा सिद्धार्थः सिद्धशासनः ।
सिद्धः सिद्धांतविद् ध्येयः सिद्धसाध्यो जगद्धितः॥10॥

सहिष्णुरच्युतोऽनन्तः प्रभविष्णुर्भवोद्धवः ।
प्रभूष्णुरजरोऽजर्यो भ्राजिष्णुर्धीश्वरोऽव्ययः ॥11॥

विभावसुरसम्भूष्णुः स्वयंभूष्णुः पुरातनः ।
परमात्मा परंज्योतिस्रिजगत्परमेश्वरः ॥12॥
॥ इति श्रीमदादिशतम्‌ ॥ 1 ॥

(प्रत्येक शतक के अंत में उदकचंदनतंदुल... आदि श्लोक पढ़कर अर्घ्य चढ़ाना चाहिए।)

दिव्यभाषापतिर्दिव्यः पूतवाक्पूतशासनः ।
पूतात्मा परमज्योतिर्धर्माध्यक्षो दमीश्वरः ॥1॥

श्रीपतिर्भगवानर्हन्नरजा विरजाः शुचिः ।
तीर्थकृत्केवलीशानः पूजार्हः स्नातकोऽमलः ॥2॥

अनन्तदीप्तिर्ज्ञानात्मा स्वयम्बुद्धः प्रजापतिः ।
मुक्तः शक्तो निराबाधो निष्कलो भुवनेश्वरः ॥3॥

निरञ्जनो जगज्ज्योतिर्निरुक्तोक्तिरनामयः ।
अचलस्थितिरक्षोभ्यः कूटस्थः स्थाणुरक्षयः ॥4॥

अग्रणीर्ग्रामणीर्नेता प्रणेता न्यायशास्त्रकृत्‌ ।
शास्ता धर्मपतिर्धर्म्यो धर्मात्मा धर्मतीर्थकृत्‌ ॥5॥

वृषध्वजो वृषाधीशो वृषकेतुर्वृषायुधः ।
वृषो वृषपतिर्भर्ता वृषाभागों वृषोद्भवः ॥6॥

हिरण्यनाभिर्भूतात्मा भूतभृद् भूतभावनः ।
प्रभवो विभवो भास्वान्‌ भवो भावो भवान्तकः ॥7॥

हिरण्यगर्भः श्रीगर्भः प्रभूतविभवोऽभवः ।
स्वयंप्रभः प्रभूतात्मा भूतनाथो जगत्पतिः ॥8॥

सवादिः सर्वद्दक्‌ सार्वः सर्वज्ञः सर्वदर्शनः ।
सर्वात्मा सर्वलोकेशः सर्ववित्सर्वलोकजित्‌ ॥9॥

सुगतिः सुश्रुतः सुश्रुत्‌ सुवाक्‌ सूरिर्बहुश्रुतः ।
विश्रुतः विश्वतः पादो विश्वशीर्षः शुचिश्रवाः ॥10॥

सहस्रशीर्षः क्षेत्रज्ञः सहस्राक्षः सहस्रपात्‌ ।
भूतभव्यभवद्भर्ता विश्वविद्यामहेश्वरः ॥11॥

॥ इति दिव्यादिशतम्‌ ॥ 2 ॥ अर्घ्यम्‌।

स्थविष्ठः स्थविरो जेष्ठः पृष्ठः प्रष्ठो वरिष्ठधीः।
स्थेष्ठो गरिष्ठो बंहिष्ठः श्रेष्ठोऽणिष्ठो गरिष्ठगीः ॥1॥

विश्वमृद्विश्वसृड् विश्वेड् विश्वभुग्विश्वनायकः ।
विश्वाशीर्विश्वरूपात्मा विश्वजिद्विजितान्तक। ॥2॥

विभवो विभयो वीरो विशोको विजरो जरन्‌।
विरागो विरतोऽसंगो विविक्तो वीतमत्सरः ॥3॥

विनेयजनताबन्धुविलीनाशेषकल्मषः।
वियोगो योगविद्विद्वान्विधाता सुविधिः सुधीः ॥4॥

क्षान्तिभाक्पृथिवीमूर्तिः शान्तिभाक्‌ सलिलात्मकः ।
वायुमूर्तिसंगात्मा वह्निमूर्तिरधर्मधक्‌ ॥5॥

सुयज्वा यजमानात्मा सुत्वा सुत्रामपूजितः ।
ऋत्विग्यज्ञपतिर्यज्ञो यज्ञागंगममृतं हविः ॥6॥

व्योममूर्तिरमूर्तात्मा निर्लेपो निर्मलोऽचलः।
सोममूर्तिः सुसौम्यात्मा सूर्यमूर्तिर्महाप्रभः ॥7॥

मन्त्रविन्मन्त्रकृन्मन्त्री मन्त्रमूर्तिरन्नतगः ।
स्वतन्त्रस्तन्त्रकृत्स्वन्तः कृतान्तान्तः कृतान्तकृत्‌ ॥8॥

कृती कृतार्थः सत्कृत्यः कृतकृत्यः कृतक्रतुः ।
नित्यो मृत्युंज्जयोऽमृत्युस्मृतात्माऽमृतोद्भवः ॥9॥

ब्रह्मनिष्ठः परंब्रह्म ब्रह्मत्मा ब्रह्मसंभवः ।
महाब्रह्मपतिर्ब्रह्मेड् महाप्रह्मपदेश्वरः ॥10॥

सुप्रसन्नः प्रसन्नात्मा ज्ञानधर्मदमप्रभुः।
प्रशमात्मा प्रशान्तामा पुराणपुरुषोत्तमः ॥11॥

॥ इति स्थविष्ठादिशतम्‌ ॥ 3 ॥ अर्घ्यम्‌

महाशोकध्वजोऽशोकः कः स्रष्टा पद्मविष्टरः।
पद्मेशः पद्मसम्भूतिः पद्मनाभिरनुत्तरः ॥1॥

पद्मयोनिर्जगद्योनिरित्यः स्तुत्यः स्तुतीश्वरः।
स्तवनार्हो हृषीकेशो जितजेयः कृतक्रियः ॥2॥

गणाधिपो गणज्येष्ठो गण्यः पुण्यो गणाग्रणीः ।
गुणाकरो गुणाम्भोधिर्गुणज्ञो गुणनायकः ॥3॥

गुणादरी गुणोच्छेदी निर्गुणः पुण्यगीर्गुणः ।
शरण्यः पुण्यवाक पूतो वरेण्यः पुण्यनायकः ॥4॥

अगण्यः पुण्यधीर्गुण्यः पुण्यकृत्पुण्यशासनः।
धर्मारामो गुणग्रामः पुण्यापुण्यनिरोधकः ॥5॥

पापापेतो विपापात्मा विपाप्मा वीतकल्मषः ।
निर्द्वन्द्वो निर्मदः शान्तो निर्मोहो निरुपद्रवः ॥6॥

निर्निमेषो निराहारो निष्क्रियो निरुपप्लवः ।
निष्कलंगो निरस्तैना निर्धूतागा निरास्रव : ॥7॥

विशालो विपुलज्योतिरतुलोऽचिन्त्यवैभवः ।
सुसंवृतः सुगुप्ता मा सुभूत्‌ सुनयतत्त्ववित्‌ ॥8॥

एकविद्यो महाविद्यो मुनिः परिवृढः पतिः।
धीशो विद्यानिधिः साक्षी विनेता विहतान्तकः ॥9॥

पिता पितामहः पाता पवित्रः पावनो गतिः।
त्राता भिषग्वरो वर्यो वरदः परमः पुमान्‌ ॥10॥

कविः पुराण पुरुषो वर्षीयान्वृषभः पुरुः।
प्रतिष्ठाप्रसवो हेतुर्भुवनैकपितामहः ॥11॥
॥ इति महाशोकध्वजादिशतम्‌ ॥ 4 ॥ अर्घ्यम्‌॥

श्री वृक्षलक्षणः श्लक्ष्णो लक्षण्यः शुभलक्षणः।
निरक्षः पुण्डरीकाक्षः पुष्कलः पुष्करेक्षणः ॥1॥

सिद्धिदः सिद्धसंकल्पः सिद्धात्मा सिद्धसाधनः।
बुद्धबोध्यो महाबोधिर्वर्धमानो महर्द्धिकः ॥2॥

वेदांदो वेदविद्वेद्यो जातरूपो विदांवरः ।
वेदवेद्यः स्वयंवेद्यो विवेदो वदतांवरः ॥3॥

अनादिनिधनोऽव्यक्तो व्यक्तवाख्यक्तशासनः ।
युगादिकृद्युगाधारो युगादिर्जगदादिजः ॥4॥

अतीन्द्रोऽतीन्द्रियो धीन्द्रो महेन्द्रोऽतीन्द्रियार्थद्दक्‌।
अनिन्द्रियोऽहमिन्द्रार्च्यो महेन्द्रमहितो महान्‌ ॥5॥

उद्धवः कारणं कर्ता पारगो भवतारकः।
अग्रह्मो गहनं गुह्मं परार्ध्यः परमेश्वरः ॥6॥

अनन्तर्द्धिरमेयर्द्धिरचिन्त्यर्द्धिः समग्रधीः।
प्राग्र्‌यः प्राग्रहरोऽभ्यग्रः प्रत्यग्रोऽग्र्‌योग्रिमोऽग्रजः ॥7॥

महातपा महातेजा महोदर्को महोदयः ।
महायशा महाधामा महासत्त्वो महाधृतिः ॥8॥

महाधैर्यो महावीर्यो महासम्पन्महाबलः ।
महाशक्तिर्महाज्योतिर्महाभूतिर्महाद्युतिः ॥9॥

महामतिर्महानीतिर्महाक्षान्तिर्महादयः ।
महाप्राज्ञो महाभागो महानन्दो महाकविः ॥10॥

महामहा महाकीर्तिर्महाकान्तिर्महावपुः ।
महादानो महाज्ञानो महायोगो महागुणः ॥11॥

महामहपतिः प्राप्त महाकल्याणपंचकः ।
महाप्रभुर्महाप्रातिहार्याधीशो महेश्वरः ॥12॥

॥ इति श्रीवृक्षादिशतम्‌ ॥ 5 ॥ अर्घ्यम्‌

महामुनिर्महामौनी महाध्यानी महादमः।
महाक्षमो महाशीलो महायज्ञो महामखः ॥1॥

महाव्रतपतिर्मह्यो महाकान्तिधरोऽधिपः ।
महामैत्री महादेयो महोपायो महोमयः ॥2॥

महाकारुणिको मन्ता महोमन्त्रो महायतिः।
महानादो महाघोषो महेज्यो महासांपतिः ॥3॥

महाध्वरधरो धुर्यो महौदार्यो महिष्ठवाक्‌।
महात्मा महसांधाम महर्षिर्महितोदयः ॥4॥

महाक्लेशांकुशः शूरो महाभूतपतिर्गुरुः।
महापराक्रमोऽनन्तो महाक्रोधरिपुर्वशी ॥5॥

महाभवाब्धि सन्तारिर्महामोहाद्रिसूदनः ।
महागुणाकरः क्षान्तो महायोगीश्वरः शमी ॥6॥

महाध्यानपतिर्ध्यातमहाधर्मा महाव्रतः ।
महकर्मारिहाऽऽत्मज्ञो महादेवो महेशित ॥7॥

सर्वक्लेशापहः साधुः सर्वदोषहरो हरः।
असंख्येयोऽप्रमेयात्मा शमात्मा प्रशमाकरः ॥8॥

सर्वयोगीश्वरोऽचिन्त्यः श्रुतात्मा विष्टरश्रवाः ।
दान्तात्मा दमतीर्थेशो योगात्मा ज्ञानसर्वगः ॥9॥

प्रधानमात्मा प्रकृतिः परमः परमोदयः।
प्रक्षीणबन्धः कामारिः क्षेमकृत्क्षेमशासनः ॥10॥

प्रणवः प्रणयः प्राणः प्राणदः प्रणतेश्वरः।
प्रमाणं प्रणिधिर्दक्षो दक्षिणोध्वर्युरध्वरः ॥11॥

आनन्दो नन्दनो नन्दो वन्द्योऽनिन्द्योऽभिनन्दनः ।
कामहा कामदः काम्यः कामधेनुररिञ्जयः ॥12॥

॥ इति महामुन्यादिशतम्‌ ॥ 6 ॥ अर्घ्यम्‌

असंस्कृत सुसंस्कारः प्राकृतो वैकृतान्तकृत्‌।
अन्तकृत्कान्तगुः कान्तश्चिन्तामणिभीष्टदः ॥1॥

अजितो जितकामारिरमितोऽमितशासनः ।
जितक्रोधो जितामित्रो जितक्लेशो जितान्तकः ॥2॥

जिनेन्द्रः परमानन्दो मुनीन्द्रो दुन्दुभिस्वनः ।
महेन्द्रवन्द्यो योगीन्द्रो यतीन्द्रो नाभिनन्दनः ॥3॥

नाभेयो नाभिजोऽजातः सुब्रतो मनुरुत्तमः ।
अभेद्योऽनत्ययोऽनाश्वानधिकोऽधिगुरुः सुधीः ॥4॥

सुमेधा विक्रमी स्वामी दुराधर्षो निरुत्सुकः ।
विशिष्टः शिष्टभुक्‌ शिष्टः प्रत्ययः कामनोऽनघः ॥5॥

क्षेमी क्षेमंकरोऽक्षय्यः क्षेमधर्मपतिः क्षमी।
अग्राह्यो ज्ञाननिग्राह्यो ध्यानगम्यो निरुत्तरः ॥6॥

सुकृती धातुरिज्यार्हः सुनयश्चतुराननः ।
श्रीनिवासश्चतुर्वक्त्रश्चतुरास्यश्चतुर्मखः ॥7॥

सत्यात्मा सत्यविज्ञानः सत्यवाक्यसत्यशासनः।
सत्याशीः सत्यसन्धानः सत्यः सत्य परायणः ॥8॥

स्थेयान्स्थवीयान्नेदीयान्दवीयान्‌ दूरदर्शनः ।
अणोरणीयाननणुर्गुरुराद्यो गरीयसाम्‌ ॥9॥

सदायोगः सदाभोगः सदातृप्तः सदाशिवः।
सदागतिः सदासौख्यः सदाविद्यः सदोदयः॥10॥

सुघोषः सुमुखः सौम्यः सुखदः सुहितः सुहृत्‌।
सुगुप्तो गुप्तिभृद् गोप्ता लोकाध्यक्षो दमीश्वरः ॥11॥

॥ इति असंस्कृतादिशतम्‌ ॥ 7 ॥ अर्घ्यम्‌॥

बृहद्बृहस्पतिर्वाग्मी वाचस्पतिरुदारधीः ।
मनीषी धिषणो धीमांञ्चेमुषीशो गिरांपतिः ॥1॥

नैकरूपो नयोत्तुंगो नैकात्मा नैकधर्मकृत्‌।
अविज्ञेयोऽप्रतर्क्यात्मा कृतज्ञः कृतलक्षणः ॥2॥

ज्ञानगर्भो दयागर्भो रत्नगर्भः प्रभास्वरः ।
पद्मगर्भो जगद्गर्भो हेमगर्भः सुदर्शनः ॥3॥

लक्ष्मीवांस्रिदशाध्यक्षो दृढीयानिन ईशिता।
मनोहरो मनोज्ञांगो धीरो गंभीरशासनः ॥4॥

धर्मयूपो दयायागो धर्मनेमिर्मुनीश्वरः ।
धर्मचक्रायुधो देवः कर्महा धर्मघोषण : ॥5॥

अमोघवागमोघाज्ञो निर्मलोऽमोघशासनः ।
सुरुपः सुभगस्त्यागी समयज्ञः समाहित : ॥6॥

सुस्थितः स्वास्थ्यभाक्स्वस्थो नीरजस्को निरुद्धवः।
अलेपो निष्कलंकात्मा वीतरागो गतस्पृहः ॥7॥

वश्येन्द्रियो विमुक्तात्मा निःसपत्नो जितेन्द्रियः।
प्रशान्तोऽनन्तधामर्षिर्मंगलं मलहानघः ॥8॥

अनीदृगुपमाभूतो दृष्टिर्दैवमगोचरः।
अमूर्तो मूर्तिमानेको नैको नानैकतत्त्वदृक्‌ ॥9॥

अध्यात्मगम्यो गम्यात्मा योगविद्योगिवन्दितः ।
सर्वत्रगः सदाभावी त्रिकालविषयार्थदृक्‌ ॥10॥

शंकरः संवदो दान्तो दमी शान्तिपरायणः ।
अधिपः परमानन्दः परात्मज्ञः परात्परः ॥11॥

त्रिजगद्वल्लभोऽभ्यर्च्यस्रिजगन्मंगलोदयः ।
त्रिजगत्पतिपूज्यांघ्रिस्रिलोकाग्रशिखामणिः ॥12॥

॥ इति बृहदादिशतम्‌ ॥ 8 ॥ अर्घ्यम्‌।

त्रिकालदर्शी लोकेशो लोकधाता दृढ़व्रतः ।
सर्वलोकातिगः पूज्यः सर्वलोकैकसारथिः ॥1॥

पुराणः पुरुषः पूर्वः कृतपूर्वांगविस्तरः।
आदिदेवः पुराणाद्यः पुरुदेवोऽधिदेवता ॥2॥

युगमुख्यो युगज्येष्ठो युगादिस्थितिदेशकः ।
कल्याणवर्णः कल्याणः कल्यः कल्याणलक्षणः ॥3॥

कल्याणप्रकृतिर्दीप्रकल्याणात्मा विकल्मषः ।
विकलंकः कलातीतः कलिलघ्नः कलाधरः ॥4॥

देवदेवो जगन्नाथो जगद्बन्धुर्जगद्विभुः ।
जगद्धितैषी लोकज्ञः सर्वगो जगदग्रजः ॥5॥

चराचरगुरुर्गोप्पो ग़ूढ़ात्मा गूढ़गोचरः ।
स्योजातः प्रकाशात्मा ज्वलज्ज्वलनसप्रभः ॥6॥

आदित्यवर्णो भर्माभः सुप्रभः कनकप्रभः।
सुवर्णवर्णो रुक्माभः सूर्यकोटिसमप्रभः ॥7॥

तपनीय निभस्तुंगो बालार्काभोऽनलप्रभः ।
सन्ध्याभ्रवभ्रुर्हेमामस्तप्तचामीकरच्छविः ॥8॥

निष्टप्तकनकच्छायाः कनत्काञ्चनसन्निभः ।
हिरण्यवर्णः स्वर्णाभः शातकुम्भनिभप्रभः ॥9॥

द्युम्नाभो जातरुपाभस्तप्तजाम्बू नदद्युतिः ।
सुधौतकलधौतश्रीः प्रदीप्तो हाटकद्युति। ॥10॥

शिष्टेष्यः पुष्टिहः पुष्टः स्पष्टः स्पष्टाक्षरः क्षमः ।
शत्रुघ्नोऽप्रतिघोऽमोघः प्रशास्ता शासिता स्वभूः ॥11॥

शान्तिनिष्ठो मुनिज्ज्येष्ठः शिवतातिः शिवप्रदः ।
शान्तिदः शान्तिकृच्छान्तिः कान्तिमान्कामितप्रदः ॥12॥

शेयोनिधिरधिष्ठानमप्रतिष्ठः प्रतिष्ठितः।
सुस्थिरः स्थावरः स्थाणुः प्रथीयान्प्रथितः पृथुः ॥13॥

॥ इति त्रिकालदर्श्यादिशतम्‌ ॥ 9 ॥ अर्घ्यम्‌

दिग्वासा वातरशनो निर्ग्रन्थेशो निरम्बरः।
निष्किञ्चनो निराशंसो ज्ञानचक्षुरमोमुहः ॥1॥

तेजोराशिरनन्तौजा ज्ञानाब्धिः शीलसागरः ।
तेजोमयोऽमितज्योतिर्ज्योतिमूर्तिस्तमोपहः ॥2॥

जगच्चूड़ामणिर्दीप्तः शंवान्विघ्नविनायकः ।
कलिघ्नः कर्मशत्रुघ्नो लोकालोकप्रकाशकः ॥3॥

अनिद्रालुरतन्द्रालुर्जागरुकः प्रमामयः।
लक्ष्मीपतिर्जगज्ज्योतिर्धर्मराजः प्रजाहितः ॥4॥

मुमुक्षुर्बन्धमोक्षज्ञो जिताज्ञो तितन्मथः।
प्रशान्तरसशैलूषो भव्यपेटकनायकः ॥5॥

मूलकर्ताऽखिलज्योतिर्मलघ्नो मूलकारणम्‌।
आप्तो वागीश्वरः श्रेयाञ्छ्रायसोक्तिर्निरुक्तवाक्‌ ॥6॥

प्रवक्ता वचसामीशो मारजिद्विश्वभाववित्‌।
सुतनुस्तनुनिर्मुक्तः सुगतो हतदुर्नयः ॥7॥

श्रीशः श्रीश्रितपादाब्जो वीतभीरभयंकरः।
उत्सन्नदोषो निर्विघ्नो निश्चलो लोकवत्सलः ॥8॥

लोकोत्तरो लोकपतिर्लोकचक्षुरपारधीः ।
धीरधीर्बुद्धसन्मार्गः शुद्धः सूनृतपूतवाकः ॥9॥

प्रज्ञापारमितः प्राज्ञो यतिर्नियमितेन्द्रियः ।
भदन्तो भद्रकृद्भद्रः कल्पवृक्षो वरप्रदः ॥10॥

समुन्मूलितकर्मारिः कर्मकाष्ठाशुशुक्षणिः ।
कर्मण्यः कर्मठः प्रांशुर्हेयादेयविचक्षणः ॥11॥

अनन्तशक्तिरच्छेद्यस्रिपुरारिस्रिलोचनः ।
त्रिनेत्रस्त्र्यम्बकस्त्र्यक्षः केवलज्ञानवीक्षणः ॥12॥

समन्तभद्रः शान्तारिर्धर्माचार्यो दयानिधिः ।
सूक्ष्मदर्शी जतानंगः कृपालुर्धर्मदेशकः ॥13॥

शुभंयुः सुखसाद्भूतः पुण्यराशिरनामयः ।
धर्मपालो जगत्पालां धर्मसाम्राज्यनायकः ॥14॥

॥ इति दिग्वासाद्यष्टोत्तरशतम्‌ ॥ 10 ॥ अर्घ्यम्‌॥

धाम्नां पते तवामूनि नामान्यागमकोविदैः ।
समुच्चितान्यनुध्यायन्पुमान्पूतस्मृतिर्भवेत्‌ ॥1॥

गोचरोऽपि गिरामासांत्वमवाग्गोचरो मतः ।
स्तोता तथा प्यसंदिग्धं त्वत्तोऽभीष्टफलं भजेत्‌ ॥2॥

त्वमतोऽसि जगद्बन्धुस्त्वमतोऽसि जगद्विषक्‌।
त्वमतोऽसि जगद्धाता त्वमतोऽसि जगद्धितः ॥3॥

त्वमेकं जगतां ज्योतिस्त्वं द्विरुपोपयोगभाक्‌।
त्वं त्रिरुपैकमुक्त्यंगः स्वोत्थानन्तचतुष्टयः ॥4॥

त्वं पञ्चब्रह्मतत्त्वात्मा पञ्चकल्याणनायकः ।
षड्भेदभावतत्त्वज्ञस्त्वं सप्तनयसंग्रहः ॥5॥

दिव्याष्टगुणमूर्तिस्त्वं नवकेवललब्धिकः।
दशावतारनिर्धार्यो माँ पाहि परमेश्वर ॥6॥

युष्मन्नामावली दृब्धविलसत्स्तोत्रमालया।
भवन्तं परिवस्यामः प्रसीदानुगृहाण नः ॥7॥

इदं स्तोत्रमनुः मृत्य पूतो भवति भाक्तिकः।
यः संपाठं पठत्येनं स स्यात्कल्याणभाजनम्‌ ॥8॥

ततः सदेदं पुण्यार्थी पुमान्पठति पुण्यधीः ।
पौरुहूतीं श्रियं प्राप्तुं परमामभिलाषुकः ॥9॥

स्तुत्वेति मघवा देवं चराचरजगद्गुरुम्‌ ।
ततस्तीर्थविहारस्य व्यधात्प्रस्तावनामिमाम्‌ ॥10॥

स्तुतिः पुण्यगुणोत्कीर्तिः स्तोता भव्यः प्रसन्नधीः ।
निष्ठितार्थो भवांस्तुत्यः फलं नैश्रेयसं सुखम्‌ ॥11॥

यः स्तुत्यो जगतां त्रयस्य न पुनः स्तोता स्वयं कस्यचित्‌।
ध्येयोयोगिजनस्य यश्च नितरां ध्याता स्वयं कस्यचित्‌ ॥

यो नेतृन्‌ नयते नमस्कृतिमलं नन्तव्यपक्षेक्षणः
स श्रीमान्‌ जगतां त्रयस्य च गुरुर्देवः पुरुः पावनः ॥12॥

तं देवं त्रिदशाधिपार्चितपदं धार्तिक्षयानन्तर-
प्रोत्थानन्तचतुष्टयं जिनमिनं भव्याब्जिनीनामिनम्‌।

मानस्तम्भविलोकनानतजगन्मान्यं त्रिलोकीपतिं
प्राप्त चिन्त्यबहिर्विभूतिमनघं भक्त्या प्रवन्दामहे ॥13॥

Share this Story:

Follow Webdunia Hindi