Select Your Language
॥ गोपाल स्तुति ॥
नमो विश्वस्वरूपाय विश्वस्थित्यन्तहेतवे।विश्वेश्वराय विश्वाय गोविन्दाय नमो नमः॥1॥नमो विज्ञानरूपाय परमानन्दरूपिणे।कृष्णाय गोपीनाथाय गोविन्दाय नमो नमः॥2॥नमः कमलनेत्राय नमः कमलमालिने।नमः कमलनाभाय कमलापतये नमः॥3॥बर्हापीडाभिरामाय रामायाकुण्ठमेधसे।रमामानसहंसाय गोविन्दाय नमो नमः॥4॥कंसवशविनाशाय केशिचाणूरघातिने।कालिन्दीकूललीलाय लोलकुण्डलधारिणे॥5॥वृषभध्वज-वन्द्याय पार्थसारथये नमः।वेणुवादनशीलाय गोपालायाहिमर्दिने॥6॥बल्लवीवदनाम्भोजमालिने नृत्यशालिने।नमः प्रणतपालाय श्रीकृष्णाय नमो नमः॥7॥नमः पापप्रणाशाय गोवर्धनधराय च।पूतनाजीवितान्ताय तृणावर्तासुहारिणे॥8॥निष्कलाय विमोहाय शुद्धायाशुद्धवैरिणे।अद्वितीयाय महते श्रीकृष्णाय नमो नमः॥9॥प्रसीद परमानन्द प्रसीद परमेश्वर।आधि-व्याधि-भुजंगेन दष्ट मामुद्धर प्रभो॥10॥श्रीकृष्ण रुक्मिणीकान्त गोपीजनमनोहर।संसारसागरे मग्नं मामुद्धर जगद्गुरो॥11॥केशव क्लेशहरण नारायण जनार्दन।गोविन्द परमानन्द मां समुद्धर माधव॥12॥॥ इत्याथर्वणे गोपालतापिन्युपनिषदन्तर्गता गोपालस्तुति समाप्त ॥