Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia
Advertiesment

नृसिंहस्तोत्र

हमें फॉलो करें नृसिंहस्तोत्र
ND

सुरासुरशिरोरत्नकान्तिविच्छुरितांघ्रये।
नमस्त्रिभुवनेशाय हरये सिंहरूपिणे॥1॥
शत्रोः प्राणानिलास्तत्र वयं दश जयोऽत्र कः।
इति कोपादिवाताम्राः पान्तु वो नृहरेर्नखाः॥2॥
प्रोज्ज्वलज्वलनज्वालाविकटोरुसटाछटः।
श्वासक्षिप्तकुलक्ष्माभृत्पातु वो नरकेसरी॥3॥
व्याधूतकेसरसटा-विकरालवक्त्रं हस्ताग्रविस्फुरितशंखगदासिचक्रम्‌।
आविष्कृतं सपदि येन नृसिंहरूपं नारायणं तमपि विश्वसृजं नमामि॥4॥
दैत्यास्थिपंजरविदारणलब्धरंध्ररक्ताम्बुनिर्जरसरिद्धनजातपंका।
बालेन्दुकोटिकुटिलाः शुकचंचुभासो रक्षन्तु सिंहवपुषो नखरा हरेर्वः॥।5॥
दिश्यात्सुखं नरह-विर्भुवनैकवीरो यस्याहवे दितिसुतोद्दलनोद्यतस्य।
क्रोधोद्यतं मुखमवेक्षितुमक्षमत्वं जानेऽभवन्निजनखेष्वपि यन्नतास्ते॥6॥

॥ इति नृसिंहस्त्रोत ॥

Share this Story:

Follow Webdunia Hindi