॥ गणेशस्तोत्रं ॥ 
	 
	प्रणम्यं शिरसा देव गौरीपुत्रं विनायकम।
 
									
			
			 
 			
 
 			
					
			        							
								
																	
	भक्तावासं: स्मरैनित्यंमायु:कामार्थसिद्धये।।1।।
	 
	प्रथमं वक्रतुंडंच एकदंतं द्वितीयकम।
 
									
										
								
																	
	तृतीयं कृष्णं पिङा्क्षं गजवक्त्रं चतुर्थकम।।2।।
	 
	लम्बोदरं पंचमं च षष्ठं विकटमेव च।
 
									
											
									
			        							
								
																	
	सप्तमं विघ्नराजेन्द्रं धूम्रवर्ण तथाष्टकम् ।।3।।
	 
	नवमं भालचन्द्रं च दशमं तु विनायकम।
 
									
											
								
								
								
								
								
								
										
			        							
								
																	
	एकादशं गणपतिं द्वादशं तु गजाननम।।4।।
	 
	द्वादशैतानि नामानि त्रिसंध्य य: पठेन्नर:।
 
									
			                     
							
							
			        							
								
																	
	न च विघ्नभयं तस्य सर्वासिद्धिकरं प्रभो।।5।।
	 
	विद्यार्थी लभते विद्यां धनार्थी लभते धनम्।
 
									
			                     
							
							
			        							
								
																	
	पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ।।6।।
	 
	जपेद्वगणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत्।
 
									
			                     
							
							
			        							
								
																	
	संवत्सरेण सिद्धिं च लभते नात्र संशय: ।।7।।
	 
	अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वां य: समर्पयेत।
 
									
			                     
							
							
			        							
								
																	
	तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत:।।8।।
	 
	॥ इति श्रीनारदपुराणे संकष्टनाशनं गणेशस्तोत्रं सम्पूर्णम् ॥