॥ आनंदलहरी ॥

Webdunia
भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः
प्रजानामीशानस्त्रिपुरमथनः पंचभिरपि।
न षड्भिः सेनानीर्दशशतमुखैरप्यहिपति-
स्तदाऽन्येषां केषां कथय कथमस्मिन्नवसरः॥1॥

घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पदै-
र्विशिष्यानाख्येयो भवति रसनामात्रविषयः।
तथा ते सौंदर्यं परमशिवदृंगमात्रविषयः
कथंकारं ब्रूमः सकलनिगमागोचरगुणे॥2॥

सुखे ते ताम्बूलं नयनयुगले कंजलकला
ललाटे काश्मीरं विलसति गले मौक्तिकलता।
स्फुरत्कांची शाटी पृथुकटितटे हाटकमयी
भजामि त्वां गौरीं नगपतिकिशोरीमविरतम्‌॥3॥

विराजन्मन्दार-द्रुमकुसुमहर- स्तनतटी
नदद् वीणानाद-श्रवणविलसत्कुण्डलगुणा।
नतांगी मातंगी-रुचिरगतिभंगी भगवती
सती शम्भोरम्भोरुहचटुलचक्षुर्विजयते॥4॥

नवीनार्कभ्राजन्मणिकनकभूषापरिकरै-
र्वृतांगीं सारंगीरुचिरनयनांगीकृतशिवा।
तडित्पीता पीताम्बरललितमंजीरसुभगा
ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी॥5॥

हिमादेः सम्भूता सुललितकरैः पल्लवयुता
सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरैः।
कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा
रुजां हन्त्री गन्त्री विलसति चिदानंदलतिका॥6॥

सपर्णामाकीर्णां कतिपयगुणैः सादरमिह
श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति।
अपर्णैका सेव्या जगति सकलैर्यत्परिवृतः
पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम्‌॥7॥

विधात्री धर्माणां त्वमसि सकलाम्नायजननी
त्वमर्थानां भूलं धनदनमनीयांघ्रिकमले।
त्वमादिः कामानां जननि कृतकन्दर्पविजये
सतां मुक्तेर्बीजं त्वमसि परमब्रह्ममहिषी॥8॥

प्रभूता भक्तिस्ते यदपि न ममालोलमनस-
स्त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना।
पयोदः पानीयं दिशति मधुरं चातकमुखे
भृशं शंके कैर्वा विधिभिरनुनीता मम मतिः॥9॥

कृपापांगलोकं वितर तरसा साधुचरिते
न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते।
न चेदिष्टं दद्यादनुपदमहो कल्पलतिका
विशेषः सामान्यैः कथमितरवल्लीपरिकरैः॥10॥

महान्तं विश्वासं तव चरणपंकेरुहयुगे
निधायाऽन्यन्‌ नैवाश्रितमिह मया दैवतमुमे।
तथापि त्वच्चेतो यदि मयि न जायेत सदयं
निरालम्बो लम्बोदरजननि कंयामि शरणम्‌॥11॥

अयः स्पर्शे लग्नं सपदि लभते हेमपदवीं
यथा रथ्यापाथः शुचिभवति गंगौघमिलितम्‌।
तथा तत्तपापैरतिमलिनमन्तर्मम यदि
त्वयि प्रेम्णासक्तं कयमिव न जायेत विमलम्‌॥12॥

त्वदन्यस्मादिच्छाविषयफललाभेन नियम
स्त्वमर्थानामिच्छाधिकमपि समर्था वितरण।
इति प्राहुः प्रांचः कमलभवनाद्यास्त्वयि मन-
स्त्वदासक्तं नक्तंदिवमुचितमीशानि कुरु तत्‌॥13॥

स्फुरन्नानारत्न-स्फटिकमयभित्ति- प्रतिफलं
त्वदाकारं चंचंछशधरशिलासौधशिखरम्‌।
मुकुंद-ब्रह्मन्द्रिप्रभृतिपरिवारं विजयते
तवागारं रम्यं त्रिभुवनमहाराजगृहिणी॥14॥

निवासः कैलासे विधिशत्तमखाद्याः स्तुतिकराः
कुटुम्बं त्रैलोक्यं कृतकरपुटः सिद्धनिकरः।
महेशः प्राणेशस्तदवनिधराधीशतनये
न ते सौभाग्यस्य कवाचिदपि मनागस्ति तुलना॥15॥

वृषो वृद्धो यानं विषमशनमाशा निवसनं
श्मशानं क्रीडाभूर्भुजगनिबहो भूषणविधिः।
समग्रा सामग्री जगति विदितैवं स्मररिपो-
र्यदेतस्यैश्वर्यं तव जननि सौभाग्यमहिमा॥16॥

अशेषबह्माण्ड-प्रलयविधि-नैसर्गिकमतिः
श्मशानेष्वासीनः कृतभसितलेपः पशुपतिः।
दधौ कण्ठे हालाहलमखिलभूगोलकृपया
भवत्याः संगत्याः फलमिति च कल्याणिकलये॥17॥

त्वदीयं सौन्दर्यं निरतिशयमालोक्य परया
भियैवासीद् गंगा जलमयतनु शैलतनये।
तदैतस्यास्तस्माद्वदनकमलं वीक्ष्य कृपया
प्रतिष्ठामातन्वन्‌ निजशिरसिवासेन गिरिशः॥18॥

विशालश्रीखण्डद्रवमृगमदाकीर्णघुसृण-
प्रसूनव्यामिश्रं भगवति तवाभ्यंगसलिलम्‌।
समादाय स्रष्टा चलितपदपांसून्निजेकरैः
समाधत्ते सृष्टिं विबुधपुरपंकेरुहदृशाम्‌॥19॥

वसन्ते सानन्दे कुसुमितलताभिः परिवृते
स्फुरन्नानापद्मे सरसि कलहंसालिसुभगे।
सखीभिः खेलन्तीं मलयपवनान्दोलितजलैः
स्मरेद्यस्त्वां तस्य ज्वरजनितपीडाऽपसरति॥20॥

॥ इति श्रीमच्छंकाराचार्यविरचिता आनन्दलहरी समाप्तम्‌ ॥

Show comments
सभी देखें

ज़रूर पढ़ें

shradh paksh 2025: गयाजी के आलावा इन जगहों पर भी होता है पिंडदान, जानिए कौन से हैं ये स्थान जहां होता है तर्पण

पूर्वजों को श्रद्धा सुमन अर्पण का महापर्व श्राद्ध पक्ष

September 2025 Weekly Horoscope: इस हफ्ते आपके सितारे क्या कहते हैं?

Chandra Grahan 2025: पितृपक्ष में पूर्णिमा के श्राद्ध पर चंद्र ग्रहण का साया, श्राद्ध कर्म करें या नहीं, करें तो कब करें?

Shradh paksh 2025: श्राद्ध के 15 दिनों में करें ये काम, पितृ दोष से मिलेगी मुक्ति

सभी देखें

धर्म संसार

12 September Birthday: आपको 12 सितंबर, 2025 के लिए जन्मदिन की बधाई!

Aaj ka panchang: आज का शुभ मुहूर्त: 12 सितंबर, 2025: शुक्रवार का पंचांग और शुभ समय

Sharadiya navratri 2025: शारदीय नवरात्रि में प्रारंभ हो गई है गरबा प्रैक्टिस, जानिए गरबा उत्सव के नियम

Shradha Paksha 2025: श्राद्ध पक्ष के बाद इन 96 दिनों में कर सकते हैं श्राद्ध कर्म

shraddha Paksha 2025: श्राद्ध पक्ष में सप्तमी तिथि का श्राद्ध कैसे करें, जानिए कुतुप काल मुहूर्त और सावधानियां