सूर्य : आदित्यहृदयस्तोत्रम्‌ ॥

Webdunia
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्‌।
रावणं चाऽग्रतो दृष्ट्वा युद्धाय समुपस्थितम्‌॥1॥

दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्‌।
उपगम्याऽब्रवीद् राममगस्त्यो भगवांस्तदा॥2॥

राम राम महाबाहो श्रृणु गुह्मं सनातनम्‌।
येन सर्वानरीन्‌ वत्स समरे विजयिष्यसे॥3॥

आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्‌।
जयावहं जपेन्नित्यमक्षयं परमं शिवम्‌॥4॥

सर्वमंगलमांगल्यं सर्वपाप-प्रणाशनम्‌।
चिन्ता-शोक-प्रेशमनमायुर्वर्धनमुत्तमम्‌॥5॥

रश्मिमन्तं समुद्यन्तं देवा-ऽसुर-नमस्कृतम्‌
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्‌॥6॥

सर्वदेवात्मको ह्येष तेजस्वीरश्मिभावनः।
एष देवः सुरगणांल्लोकान्‌ पातु भगस्तिभिः॥7॥

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः।
महेन्द्रो धनदः कालो यमः सोमो ह्यपांपतिः॥8॥

पितरो वसवः साध्या अश्विनौ मरुतो मनुः।
वायुर्वह्रिः प्रजा प्राणा ऋतुकर्ता प्रभाकरः॥9॥

आदित्यः सविता सूर्यः खगः पूषा गभरितमान्‌।
सुवर्णस्तपो भानुः स्वर्णरेता दिवाकरः॥10॥

हरिदश्वः सहस्राचिं: सप्तसप्तिर्मरीचिमान्‌।
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान्‌॥11॥

हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः।
अग्निगर्भोऽदितेः पुत्रः शंखः शिशिरनाशनः॥12॥

व्योमनाथस्तमोभेद ऋग्यजुःसामपारगः।
धनुर्वृष्टिरपां मित्रो विन्ध्यवीथीप्लवंगमः॥13॥

आतपी मण्डली मृत्युः पिंगलः सर्वतापनः।
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः॥14॥

नक्षत्र-ग्रह-तराणामधिपो विश्वभावनः।
तेजसामपि तेजस्वी द्वादशात्मन्‌ नमोऽस्तु ते॥15॥

नमः पूर्वाय गिरये पश्चिमायाऽद्रये नमः।
ज्योतिर्गणानां पतये दिनाधिपतये नमः॥16॥

जयाय जयभद्रायर्यश्वाय नमो नमः।
नमो नमः सहस्त्रांशो आदित्याय नमो नमः॥17॥

नम उग्राय वीराय सारंगाय नमो नमः।
नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते॥18॥

ब्रह्मेशानाच्युतेशाय सूरायादित्यवर्चसे।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः॥19॥

तमोघ्नाय हिमघ्नाय शत्रुघ्नायाऽमितात्मने।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः॥20॥

तप्तचामीकराभाय हरये विश्वकर्मणे।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे॥21॥

नाशयत्येष वै भूतं तदेव सृजति प्रभुः।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः॥22॥

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः।
एष चैवाऽग्निहोत्रं च फलं चैवाऽग्निहोत्रिणाम्‌॥23॥

देवाश्च क्रतवश्चैव क्रतूनां फलमेव च।
यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः॥24॥

एनमापत्सु कृच्छेषु कान्तारेषु भयेषु च।
कीर्तयन्‌ पुरुषः कश्चिन्नावसीदति राघव॥25॥

पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम्‌।
एतत्‌ त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि॥26॥

अस्मिन्‌ क्षणे महाबाहो रावणं त्वं जयिष्यसि।
एवमुक्त्वा ततोऽगसत्यो जगाम स यथागतम्‌॥27॥

एतच्छुत्वा महातेजा नष्टशोकोऽभवत्तदा।
धारयामास सुप्रीतो राघवः प्रयतात्मवान्‌॥28॥

आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान्‌।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान्‌॥29॥

रावणं प्रेक्ष्य हृष्टात्मा युद्धार्थं समुपागमत्‌।
सर्वयत्नेन महता वधे तस्य धृतोऽभवत्‌॥30॥

अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः।
निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति॥31॥

॥ इति श्रीवाल्मीकीयरामायणेऽगस्त्यप्रीक्तमादित्यहृदयस्तोत्रं सम्पूर्णम्‌ ॥
Show comments

ज़रूर पढ़ें

September 2025 Weekly Horoscope: इस हफ्ते आपके सितारे क्या कहते हैं?

Shradh paksh 2025: श्राद्ध के 15 दिनों में करें ये काम, पितृ दोष से मिलेगी मुक्ति

Pitru Paksha 2025: में श्राद्ध पक्ष कब से शुरू होगा कब तक रहेगा?

Pitru Paksha 2025: 7 सितंबर से होगा श्राद्ध पक्ष प्रारंभ, जानें शास्त्रों के नियम और खास बातें

Shradh 2025: क्या लड़कियां कर सकती हैं पितरों का तर्पण? जानिए शास्त्रों में क्या लिखा है

सभी देखें

नवीनतम

Shradh Paksha 2025: श्राद्ध कर्म नहीं करने पर क्या होता है?

Aaj Ka Rashifal: आज का दैनिक राशिफल: मेष से मीन तक 12 राशियों का राशिफल (11 सितंबर, 2025)

11 September Birthday: आपको 11 सितंबर, 2025 के लिए जन्मदिन की बधाई!

Aaj ka panchang: आज का शुभ मुहूर्त: 11 सितंबर, 2025: गुरुवार का पंचांग और शुभ समय

Shradh Paksha 2025: श्राद्ध पक्ष में पंचमी तिथि का श्राद्ध कैसे करें, जानिए कुतुप काल मुहूर्त और सावधानियां