महामृत्युंजय जप मंत्र

Webdunia
WD
महामृत्युंजय मंत्र का जप करना परम फलदायी है। महामृत्युंजय मंत्र के जप व उपासना के तरीके आवश्यकता के अनुरूप होते हैं। काम्य उपासना के रूप में भी इस मंत्र का जप किया जाता है। जप के लिए अलग-अलग मंत्रों का प्रयोग होता है। यहाँ हमने आपकी सुविधा के लिए संस्कृत में जप विधि, विभिन्न यंत्र-मंत्र, जप में सावधानियाँ, स्तोत्र आदि उपलब्ध कराए हैं। इस प्रकार आप यहाँ इस अद्‍भुत जप के बारे में विस्तृत जानकारी प्राप्त कर सकते हैं।

महामृत्युंजय जपविधि - (मूल संस्कृत में)

कृतनित्यक्रियो जपकर्ता स्वासने पांगमुख उदहमुखो वा उपविश्य धृतरुद्राक्षभस्मत्रिपुण्ड्रः । आचम्य । प्राणानायाम्य। देशकालौ संकीर्त्य मम वा यज्ञमानस्य अमुक कामनासिद्धयर्थ श्रीमहामृत्युंजय मंत्रस्य अमुक संख्यापरिमितं जपमहंकरिष्ये वा कारयिष्ये।
॥ इति प्रात्यहिकसंकल्पः ॥

ॐ नमो भगवते वासुदेवाय ॐ गुरवे नमः।
ॐ गणपतये नमः। ॐ इष्टदेवतायै नमः।
इति नत्वा यथोक्तविधिना भूतशुद्धिं प्राण प्रतिष्ठां च कुर्यात्‌।

भूतशुद्धि ः

विनियोगः
ॐ तत्सदद्येत्यादि मम अमुक प्रयोगसिद्धयर्थ भूतशुद्धिं प्राण प्रतिष्ठां च करिष्ये। ॐ आधारशक्ति कमलासनायनमः। इत्यासनं सम्पूज्य। पृथ्वीति मंत्रस्य। मेरुपृष्ठ ऋषि;, सुतलं छंदः कूर्मो देवता, आसने विनियोगः।

आसन ः
ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय माँ देवि पवित्रं कुरु चासनम्‌।
गन्धपुष्पादिना पृथ्वीं सम्पूज्य कमलासने भूतशुद्धिं कुर्यात्‌।
अन्यत्र कामनाभेदेन। अन्यासनेऽपि कुर्यात्‌।

तत्र क्रम ः
Sevendranath
पादादिजानुपर्यंतं पृथ्वीस्थानं तच्चतुरस्त्रं पीतवर्ण ब्रह्मदैवतं वमिति बीजयुक्तं ध्यायेत्‌। जान्वादिना भिपर्यन्तमसत्स्थानं तच्चार्द्धचंद्राकारं शुक्लवर्ण पद्मलांछितं विष्णुदैवतं लमिति बीजयुक्तं ध्यायेत्‌।

नाभ्यादिकंठपर्यन्तमग्निस्थानं त्रिकोणाकारं रक्तवर्ण स्वस्तिकलान्छितं रुद्रदैवतं रमिति बीजयुक्तं ध्यायेत्‌। कण्ठादि भूपर्यन्तं वायुस्थानं षट्कोणाकारं षड्बिंदुलान्छितं कृष्णवर्णमीश्वर दैवतं यमिति बीजयुक्तं ध्यायेत्‌। भूमध्यादिब्रह्मरन्ध्रपर्यन्त माकाशस्थानं वृत्ताकारं ध्वजलांछितं सदाशिवदैवतं हमिति बीजयुक्तं ध्यायेत्‌। एवं स्वशरीरे पंचमहाभूतानि ध्यात्वा प्रविलापनं कुर्यात्‌। यद्यथा-पृथ्वीमप्सु। अपोऽग्नौअग्निवायौ वायुमाकाशे। आकाशं तन्मात्राऽहंकारमहदात्मिकायाँ मातृकासंज्ञक शब्द ब्रह्मस्वरूपायो हृल्लेखार्द्धभूतायाँ प्रकृत्ति मायायाँ प्रविलापयामि, तथा त्रिवियाँ मायाँ च नित्यशुद्ध बुद्धमुक्तस्वभावे स्वात्मप्रकाश रूपसत्यज्ञानाँनन्तानन्दलक्षणे परकारणे परमार्थभूते परब्रह्मणि प्रविलापयामि।तच्च नित्यशुद्धबुद्धमुक्तस्वभावं सच्चिदानन्दस्वरूपं परिपूर्ण ब्रह्मैवाहमस्मीति भावयेत्‌। एवं ध्यात्वा यथोक्तस्वरूपात्‌ ॐ कारात्मककात्‌ परब्रह्मणः सकाशात्‌ हृल्लेखार्द्धभूता सर्वमंत्रमयी मातृकासंज्ञिका शब्द ब्रह्मात्मिका महद्हंकारादिप-न्चतन्मात्रादिसमस्त प्रपंचकारणभूता प्रकृतिरूपा माया रज्जुसर्पवत्‌ विवर्त्तरूपेण प्रादुर्भूता इति ध्यात्वा। तस्या मायायाः सकाशात्‌ आकाशमुत्पन्नम्‌, आकाशाद्वासु;, वायोरग्निः, अग्नेरापः, अदभ्यः पृथ्वी समजायत इति ध्यात्वा। तेभ्यः पंचमहाभूतेभ्यः सकाशात्‌ स्वशरीरं तेजः पुंजात्मकं पुरुषार्थसाधनदेवयोग्यमुत्पन्नमिति ध्यात्वा। तस्मिन्‌ देहे सर्वात्मकं सर्वज्ञं सर्वशक्तिसंयुक्त समस्तदेवतामयं सच्चिदानंदस्वरूपं ब्रह्मात्मरूपेणानुप्रविष्टमिति भावयेत्‌ ॥
॥ इति भूतशुद्धिः ॥

अथ प्राण-प्रतिष्ठ ा

विनियोग ः
अस्य श्रीप्राणप्रतिष्ठामंत्रस्य ब्रह्माविष्णुरुद्रा ऋषयः ऋग्यजुः सामानि छन्दांसि, परा प्राणशक्तिर्देवता, ॐ बीजम्‌, ह्रीं शक्तिः, क्रौं कीलकं प्राण-प्रतिष्ठापने विनियोगः।
डं. कं खं गं घं नमो वाय्वग्निजलभूम्यात्मने हृदयाय नमः।
ञं चं छं जं झं शब्द स्पर्श रूपरसगन्धात्मने शिरसे स्वाहा।
णं टं ठं डं ढं श्रीत्रत्वड़ नयनजिह्वाघ्राणात्मने शिखायै वषट्।
नं तं थं धं दं वाक्पाणिपादपायूपस्थात्मने कवचाय हुम्‌।
मं पं फं भं बं वक्तव्यादानगमनविसर्गानन्दात्मने नेत्रत्रयाय वौषट्।
शं यं रं लं हं षं क्षं सं बुद्धिमानाऽहंकार-चित्तात्मने अस्राय फट्।
एवं करन्यासं कृत्वा ततो नाभितः पादपर्यन्तम्‌ आँ नमः।
हृदयतो नाभिपर्यन्तं ह्रीं नमः।
मूर्द्धा द्विहृदयपर्यन्तं क्रौं नमः।
ततो हृदयकमले न्यसेत्‌।
यं त्वगात्मने नमः वायुकोणे।
रं रक्तात्मने नमः अग्निकोणे।
लं मांसात्मने नमः पूर्वे ।
वं मेदसात्मने नमः पश्चिमे ।
शं अस्थ्यात्मने नमः नैऋत्ये।
ओंषं शुक्रात्मने नमः उत्तरे।
सं प्राणात्मने नमः दक्षिणे।
हे जीवात्मने नमः मध्ये एवं हदयकमले।

अथ ध्यानम्‌
रक्ताम्भास्थिपोतोल्लसदरुणसरोजाङ घ्रिरूढा कराब्जैः
पाशं कोदण्डमिक्षूदभवमथगुणमप्यड़ कुशं पंचबाणान्‌।
विभ्राणसृक्कपालं त्रिनयनलसिता पीनवक्षोरुहाढया
देवी बालार्कवणां भवतुशु भकरो प्राणशक्तिः परा नः ॥
॥ इति प्राण-प्रतिष्ठा ॥जप‍

अथ महामृत्युंजय जपविध ि
संकल् प
तत्र संध्योपासनादिनित्यकर्मानन्तरं भूतशुद्धिं प्राण प्रतिष्ठां च कृत्वा प्रतिज्ञासंकल्प कुर्यात ॐ तत्सदद्येत्यादि सर्वमुच्चार्य मासोत्तमे मासे अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकगोत्रो अमुकशर्मा/वर्मा/गुप्ता मम शरीरे ज्वरादि-रोगनिवृत्तिपूर्वकमायुरारोग्यलाभार्थं वा धनपुत्रयश सौख्यादिकिकामनासिद्धयर्थ श्रीमहामृत्युंजयदेव प्रीमिकामनया यथासंख्यापरिमितं महामृत्युंजयजपमहं करिष्ये ।

विनियो ग
अस् य श्र ी महामृत्युंजयमंत्रस् य वशिष् ठ ऋषि ः, अनुष्टुप्छन्द ः श्र ी त्र्यम्बकरुद्र ो देवत ा, श्र ी बीजम्‌, ह्री ं शक्ति ः, म म अनीष्ठसहूयिर्थ े जप े विनियोगः ।

अ थ यष्यादिन्यास ः
ॐ वसिष्ठऋषय े नम ः शिरसि ।
अनुष्ठुछन्दस े नम ो मुखे ।
श्र ी त्र्यम्बकरुद् र देवताय ै नम ो हृदि ।
श्र ी बीजा य नमोगुह्ये ।
ह्री ं शक्तय े नमो ः पादयोः ।

॥ इत ि यष्यादिन्यास ः ॥

अ थ करन्यास ः

ॐ ह्री ं जू ं स ः ॐ भूर्भुव ः स्व ः त्र्यम्बक ं ॐ नम ो भगवत े रुद्राय ं शूलपाणय े स्वाह ा अंगुष्ठाभ्य ं नमः ।

ॐ ह्री ं जू ं स ः ॐ भूर्भुव ः स्व ः यजामह े ॐ नम ो भगवत े रुद्रा य अमृतमूर्तय े मा ँ जीव य तर्जनीभ्या ँ नमः ।

ॐ ह्रौ ं जू ं स ः ॐ भूर्भुव ः स्व ः सुगन्धिम्पुष्टिवर्द्धनम्‌ ओ ं नम ो भगवत े रुद्रा य चन्द्रशिरस े जटिन े स्वाह ा मध्यामाभ्या ँ वषट् ।

ॐ ह्रौ ं जू ं स ः ॐ भूर्भुव ः स्व ः उर्वारुकमि व बन्धनात्‌ ॐ नम ो भगवत े रुद्रा य त्रिपुरान्तका य हा ं ह्री ं अनामिकाभ्या ँ हुम्‌ ।

ॐ ह्रौ ं जू ं स ः ॐ भूर्भुव ः स्व ः मृत्योर्मुक्षी य ॐ नम ो भगवत े रुद्रा य त्रिलोचना य ऋग्यजु ः साममन्त्रा य कनिष्ठिकाभ्या ँ वौषट् ।

ॐ ह्रौ ं जू ं स ः ॐ भूर्भुव ः स्व ः मामृताम्‌ ॐ नम ो भगवत े रुद्रा य अग्निवया य ज्व ल ज्व ल मा ँ रक् ष रक् ष अघारास्त्रा य करतलकरपृष्ठाभ्या ँ फट ् ।

॥ इत ि करन्यास ः ॥

अथांगन्यास ः
ॐ ह्रौ ं ॐ जू ं स ः ॐ भूर्भुव ः स्व ः त्र्यम्बक ं ॐ नम ो भगवत े रुद्रा य शूलपाणय े स्वाह ा हृदया य नमः ।

ॐ ह्रौ ं ओ ं जू ं स ः ॐ भूर्भुव ः स्व ः यजामह े ॐ नम ो भगवत े रुद्रा य अमृतमूर्तय े मा ँ जीव य शिरस े स्वाहा ।

ॐ ह्रौ ं ॐ जू ं स ः ॐ भूर्भुव ः स्व ः सुगन्धिम्पुष्टिवर्द्धनम्‌ ॐ नम ो भगवत े रुद्रा य चंद्रशिरस े जटिन े स्वाह ा शिखाय ै वषट् ।

ॐ ह्रौ ं ॐ जू ं स ः ॐ भूर्भुव ः स्व ः उर्वारुकमि व बन्धनात्‌ ॐ नम ो भगवत े रुद्रा य त्रिपुरांतका य ह्रा ं ह्रा ं कवचा य हुम्‌ ।

ॐ ह्रौ ं ॐ जू ं स ः ॐ भूर्भुव ः स्व ः मृत्यार्मुक्षी य ॐ नम ो भगवत े रुद्रा य त्रिलोचना य ऋग्यज ु साममंत्रया य नेत्रत्रया य वौषट् ।

ॐ ह्रौ ं ॐ जू ं स ः ॐ भूर्भुव ः स्व ः मामृतात्‌ ॐ नम ो भगवत े रुद्रा य अग्नित्रया य ज्व ल ज्व ल मा ँ रक् ष रक् ष अघोरास्त्रा य फट् ।

॥ इत्यंगन्यास ः ॥

अथाक्षरन्यास ः
त्र्य ं नम ः दक्षिणचरणाग्रे ।
ब ं नम ः,
क ं नम ः,
य ं नम ः,
जा ं नम ः दक्षिणचरणसन्धिचतुष्केष ु ।
म ं नम ः वामचरणाग्र े ।
हे ं नम ः,
सु ं नम ः,
ग ं नम ः,
धि ं न म, वामचरणसन्धिचतुष्केष ु ।
पु ं नम ः, गुह्ये ।
ष्टि ं नम ः, आधारे ।
व ं नम ः, जठरे ।
र्द्ध ं नम ः, हृदये ।
न ं नम ः, कण्ठे ।
उ ं नम ः, दक्षिणकराग्रे ।
वा ं नम ः,
रु ं नम ः,
क ं नम ः,
मि ं नम ः, दक्षिणकरसन्धिचतुष्केषु ।
व ं नम ः, बामकराग्रे ।
ब ं नम ः,
ध ं नम ः,
ना ं नम ः,
मृ ं नम ः वामकरसन्धिचतुष्केषु ।
त्यो ं नम ः, वदने ।
मु ं नम ः, ओष्ठयोः ।
क्षी ं नम ः, घ्राणयोः ।
य ं नम ः, दृशोः ।
मा ँ नम ः श्रवणयो ः ।
मृ ं नम ः भ्रवो ः ।
ता ं नम ः, शिरसि ।
॥ इत्यक्षरन्या स ॥

अथ पदन्यास ः
त्र्यम्बक ं शरसि ।
यजामह े भ्रुवोः ।
सुगन्धि ं दृशो ः ।
पुष्टिवर्धन ं मुखे ।
उर्वारुक ं कण्ठे ।
मि व हृदये ।
बन्धनात्‌ उदरे ।
मृत्यो ः गुह्य े ।
मुक्ष य उर्वो ं: ।
मा ँ जान्वो ः ।
अमृतात्‌ पादयोः ।

॥ इत ि पदन्या स ॥

मृत्युंजयध्यानम्‌
हस्ताभ्या ँ कलशद्वयामृतसैराप्लावयन्त ं शिर ो,
द्वाभ्या ँ त ौ दधत ं मृगाक्षवलय े द्वाभ्या ँ वहन्त ं परम्‌ ।

अंकन्यस्तकरद्वयामृतघट ं कैला सका ंत ं शिव ं,
स्वच्छाम्भोगत ं नवेन्दुमुकुटाभात ं त्रिनेत्रभज े ॥

मृत्युंज य महादे व त्राह ि मा ँ शरणागतम्‌,
जन् मम ृत्युजरारोगै ः पीड़ि त कर्मबन्धनै ः ॥

तावकस्त्वद्गतप्राणस्त्वच्चित्तोऽह ं सद ा मृ ड,
इत ि विज्ञाप् य देवेश ं जपेन्मृत्युंज य मनुम्‌ ॥

अ थ बृहन्मन्त्र ः

ॐ ह्रौ ं जू ं स ः ॐ भू ः भुव ः स्वः । त्र्यम्बक ं यजामह े सुगन्धिम्पुष्टिवर्धनम्‌ । उर्व्वारुकमि व बन्धनान्मृत्योर्मुक्षी य मामृतात्‌ । स्व ः भुव ः भ ू ॐ । स ः जू ं ह्रौ ं ॐ ॥

समर्प ण
एत द यथासंख्य ं जपित्व ा पुनर्न्यास ं कृत्व ा जप ं भगन्महामृत्युंजयदेवता य समर्पयेत ।

गुह्यातिगुह्यगोपत ा त् व गृहाणास्मत्कृत ं जपम्‌ ।
सिद्धिर्भवत ु म े दे व त्वत्प्रसादान्महेश्व र ॥

॥ इत ि महामृत्युंज य जपविधि ः ॥

Show comments

Akshay Tritiya 2024: अक्षय तृतीया पर क्या है खरीदारी का सबसे शुभ मुहूर्त?

अक्षय तृतीया का जैन धर्म से क्या है कनेक्शन, जानें महत्व

Akshaya tritiya 2024: अक्षय तृतीया पर घटी थी ये 10 पौराणिक घटनाएं

Akshaya tritiya 2024: अक्षय तृतीया पर सोने के अलावा भी खरीद सकते हैं ये 5 चीजें

Akshaya tritiya 2024 : 23 साल बाद अक्षय तृतीया पर इस बार क्यों नहीं होंगे विवाह?

Maa laxmi : रूठी हुई मां लक्ष्मी को कैसे मनाएं?

Aaj Ka Rashifal: आज किसे मिलेंगे धनलाभ के अवसर, जानें 07 मई का राशिफल

07 मई 2024 : आपका जन्मदिन

07 मई 2024, मंगलवार के शुभ मुहूर्त

ChaturSagar Yog : चतुरसागर योग क्या होता है, जातक बन सकता है विश्व प्रसिद्ध