॥ महा गणपति स्तोत्रम्‌ ॥

मनोवांछित फल प्राप्ति हेतु सिद्ध महागणपति स्तोत्रम्‌

Webdunia

योगं योगविदां विधूत-विविध-व्यासंगशुद्धाशय

प्रादुर्भूत-सुधारस-प्रसृमर-ध्यानास्पदाध्यासिनाम्‌।

आनन्दप्लवमान-बोधमधुरा-ऽऽमोदच्छटामेदुरं

तं भूमानमुपास्महे परिणतं दन्तावलास्यात्मना॥1॥

तारश्री-परशक्तिकामरसुधा-रूपानुगं यं विदु-

स्तस्मै स्यात्‌ प्रणतिर्गुणाधिपतये यो रागिणाऽभ्यर्थ्यते।

आमन्त्र्य प्रथमं वरेति वरदेत्यार्तेन सर्वं जनं

स्वामिन्‌ मे वशमानयेति सततं स्वाहादिभिः पूजितः॥2॥

कल्लोलांचल-चुम्बिताम्बुद-तताविक्षुद्रवाम्भोनिधौ

द्वीपे रत्नमये सुरद्रुमवनामोदैकमेदस्विनि।

मूले कल्पतरोर्महामणिमये पीठेऽक्षराम्भोरुहे

षट्कोणाकलित-त्रिकोणरचना-सत्कीर्णकेऽमुं भजे॥3॥

चक्रप्रास-रसाल-कार्मुक-गदा-सद्बीजपुरविद्वज-

ब्रीह्यगोत्पल-पाशपंकजकरं शुण्डाग्रजाग्रद्घटम्‌।

आश्लिष्टं प्रियया सरोजकरया रत्नस्फुरद् भूषया

माणिक्यप्रतिमं महागणपतिं विश्वेशमाशास्महे॥4॥


FILE

दानाम्भः-परिमेदुर-प्रसृमर-व्यालम्बिरोलम्बभृत्‌

सिन्दूरारुण-गण्डमण्डलयुग-व्याजात्‌ प्रशस्तिद्वयम्‌।

त्रैलोक्येष्ट विधानवर्णसुभगं यः पद्मरागोपमं

धत्ते स श्रियमातनोतु सततं देवो गणानां पतिः॥5॥

भ्राम्यन्‌ मन्दरघूर्णनापरवश-क्षीराब्धिवीच्छिटा

सच्छायाश्चल-चामर-व्यतिकर-श्रीगर्वसर्वंकषाः।

दिक्कान्ताघन-सारचन्दनरसा-साराश्रयन्तां मनः

स्वच्छन्दप्रसर-प्रलिप्तवियतो हेरम्बदन्तत्विषः॥6॥

मुक्ताजालकरम्बित-प्रविकसन्‌-माणिक्यपुंजच्छटा-

कान्ताः कम्बुकदम्ब-चुम्बितवनाभोज-प्रवालोपमाः।

ज्योत्स्नापूर-तरंग-मन्थरतरत्‌-सन्ध्यावयवश्चिरं

हेरम्बस्य जयन्ति दन्तकिरणाकीर्णाः शरीरत्विषः॥7॥

शुण्डाग्राकलितेन हेमकलशेनावर्जितेन क्षरन्‌

नानारत्नचयेन साधकजनान्‌ सम्भावयन्‌ कोटिशः।

दानामोद-विनोदलुब्ध-मधुप-प्रोत्सारणाविर्भवत्‌

कर्णान्दोलनखेलनो विजयते देवो गणग्रामणीः॥8॥


FILE

हेरम्बं प्रणमामि यस्य पुरतः शाण्डिल्यमूले श्रिया

बिभ्रत्याम्बुरुहे समं मधुरिपुस्ते शंखचक्रे वहन्‌।

न्यग्रोधस्य तले सहाद्रिसुतया शम्भुस्तथा दक्षिणे

बिभ्राणः परशुं त्रिशूलमितया देव्या धरण्या सह॥9॥

पश्चात्‌ पिप्पलमाश्रितो रतिपतिर्देवस्य रत्योत्पले

बिभ्रत्या सममैक्षवं घनुरिपून्‌ पौष्पान्‌ वहन्‌ पंचश्च।

वामे चक्रगदाधरः स भगवान्‌क्रोडः प्रियंगोस्तले

हस्तोद्यच्छुकशालिमंजरिकया देव्या धरण्या सह॥10॥

षट्कोणाश्रिपु षट्सु षड्गजमुखाः पाशांकुशाभीवरान्‌

बिभ्राणाः प्रमदासखाः पृथुमहाशोणाश्म-पुंजत्विषः।

आमोदः पुरतः प्रमोदसृमुखौ तं चाऽभितो दुर्मुखः

पश्चात्‌ पार्श्वगतोऽस्य विघ्न इति यो यो विघ्नकर्तेति च॥11॥

आमोदादिगणेश्वर-प्रियतमास्तत्रैव नित्यं स्थिताः

कान्ताश्लेषरसज्ञ-मन्थरदृशः सिद्धिःसमृद्धिस्ततः।

कान्तिर्या मदनावतीत्यपि तथा कल्पेषु या गीयते

साऽन्या याऽपि मदद्रवा तदपरा द्राविण्यमूः पूजिताः॥12॥


FILE

आश्लिष्टौ वसुधेत्यथो वसुमती ताभ्यां सितालोहितौ

वर्षन्तौ वसुपार्श्वयोर्विलसतस्तौ शंखपद्मौ निधी।

अंगान्यन्वथ मातरश्च परितः शुक्रादयोऽब्जाश्रया-

स्तद्बाह्ये कुलिशादयः परिपतत्कालानलज्योतिषः॥13॥

इत्थं विष्णु-शिवादि-तत्वतनवे श्रीवक्रतुण्डाय हुं-

काराक्षिप्त-समस्तदैत्य पृतनाव्राताय दीप्तत्विषे।

आनन्दैक-रसावबोधलहरी विध्वस्तशर्वोर्मये

सर्वत्र प्रथमानमुग्धमहसे तस्मै परस्मै नमः॥14॥

सेवा हेवाकिदेवा-सुरनरनिकर-स्फार-कौटीर-कोटी-

कोटिव्याटीकमान-द्युमणिसममणि-श्रेणिभावेणिकानाम्‌।

राजन्नीराजनश्री-सुखचरणनख-द्योतविद्योतमानः

श्रेयः स्थेयः स देयान्‌ मम विमलदृशो बन्धुरं सिन्धुरास्यः॥15॥

एतेन प्रकटरहस्यमन्त्रमाला-गर्भेण स्फुटतरसंविदा स्तवेन।

यः स्तौति प्रचुरतरं महागणेशं तस्येयं भवति वशंवदा त्रिलोकी॥16॥

॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य-श्रीराघवचैतन्यविरचितं महागणपतिस्तोत्रं समाप्तम्‌ ॥

वेबदुनिया पर पढ़ें

Show comments

ज़रूर पढ़ें

Oldest religion in the world: दुनिया का सबसे पुराना धर्म कौनसा है?

Shukra Gochar : शुक्र करेंगे अपनी ही राशि में प्रवेश, 5 राशियों के लोग होने वाले हैं मालामाल

Mahabharat : महाभारत में जिन योद्धाओं ने नहीं लड़ा था कुरुक्षेत्र का युद्ध, वे अब लड़ेंगे चौथा महायुद्ध

Daan punya: यदि आप भी इस तरह से दान करते हैं तो कंगाल हो जाएंगे

Lakshmi prapti ke upay: माता लक्ष्मी को करना है प्रसन्न तो घर को इस तरह सजाकर रखें

सभी देखें

नवीनतम

17 मई 2024 : आपका जन्मदिन

17 मई 2024, शुक्रवार के शुभ मुहूर्त

Mohini Ekadashi : मोहिनी एकादशी पर बन रहे हैं शुभ योग संयोग, इस दिन करेंगे ये उपाय तो लक्ष्मी नारायण होंगे प्रसन्न

Vrishabha Sankranti 2024: सूर्य के वृषभ राशि में प्रवेश से क्या होगा 12 राशियों पर इसका प्रभाव

Seeta Navmi : सीता नवमी पर जरूर करें ये काम, घर में रुपयों की कभी नहीं होगी तंगी