Dharma Sangrah

Select Your Language

Notifications

webdunia
webdunia
webdunia

आज के शुभ मुहूर्त

(कर्क संक्रांति)
  • तिथि- मार्गशीर्ष कृष्ण द्वादशी
  • शुभ समय-9:11 से 12:21, 1:56 से 3:32 तक
  • जयंती/त्योहार/व्रत/मुहूर्त-सर्वार्थ अमृतसिद्धि योग/द्विपुष्कर योग/कर्क संक्रांति
  • राहुकाल- सायं 4:30 से 6:00 बजे तक
webdunia

॥ गणेशस्तोत्रम्‌ ॥

॥ संकष्टनाशनं गणेशस्तोत्रम्‌ ॥

Advertiesment
हमें फॉलो करें संकष्टनाशनं
Ganeshstotram
।। गणेश स्त्रोत पाठ ।।
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्‌।
भक्तावासं स्मरेभिन्नत्यमायुः-कामा-ऽर्थसिद्धये॥1॥
 
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्‌।
तृतीयं कृष्ण-पिंगाक्षं गजवक्त्रं चतुर्थकम्‌॥2॥
 
लम्बोदरं पंचमं च षष्ठं विकटमेव च।
सप्तमं विघ्नराजं च धूम्रवर्ण तथाऽष्टमम्‌॥3॥
 
नवमं भालचन्द्रं च दशमं तु विनायकम्‌।
एकादशं गणपतिं द्वादशं तु गजाननम्‌॥4॥
 
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः।
न च विघ्नभयं तस्य सर्वसिद्धिकरं परम्‌॥5॥
 
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्‌।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम्‌॥6॥
 
जपेद् गणपतिस्तोत्रं षड्भिर्मासेः फलं लभेत्‌।
संवत्सरेण सिद्धिं च लभते नात्र संशयः॥7॥
 
अष्टानां ब्राह्मणानां च लिखित्वा यः समर्पयेत्‌।
तस्य विद्या भवेत्‌ सर्वा गणेशस्य प्रसादतः॥8॥
 
॥ इति श्रीनारदपुराणे संकष्टनाशनं गणेशस्तोत्रं सम्पूर्णम्‌ ॥

Share this Story:

Follow Webdunia Hindi